Original

तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः ।उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥ ९ ॥

Segmented

तस्य अथ कामधुग् धेनुः वसिष्ठस्य महात्मनः उक्ता कामान् प्रयच्छ इति सा कामान् दुदुहे ततः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
कामधुग् कामदुह् pos=n,g=,c=1,n=s
धेनुः धेनु pos=n,g=f,c=1,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
कामान् काम pos=n,g=m,c=2,n=p
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
कामान् काम pos=n,g=m,c=2,n=p
दुदुहे दुह् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i