Original

पाद्यार्घ्याचमनीयेन स्वागतेन च भारत ।तथैव प्रतिजग्राह वन्येन हविषा तथा ॥ ८ ॥

Segmented

पाद्य-अर्घ्य-आचमनीयेन स्वागतेन च भारत तथा एव प्रतिजग्राह वन्येन हविषा तथा

Analysis

Word Lemma Parse
पाद्य पाद्य pos=n,comp=y
अर्घ्य अर्घ्य pos=n,comp=y
आचमनीयेन आचमनीय pos=n,g=n,c=3,n=s
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
वन्येन वन्य pos=a,g=n,c=3,n=s
हविषा हविस् pos=n,g=n,c=3,n=s
तथा तथा pos=i