Original

स चचार सहामात्यो मृगयां गहने वने ।मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥ ५ ॥

Segmented

स चचार सहामात्यो मृगयाम् गहने वने मृगान् विध्यन् वराहान् च रम्येषु मरु-धन्वन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
सहामात्यो सहामात्य pos=a,g=m,c=1,n=s
मृगयाम् मृगया pos=n,g=f,c=2,n=s
गहने गहन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
मृगान् मृग pos=n,g=m,c=2,n=p
विध्यन् व्यध् pos=va,g=m,c=1,n=s,f=part
वराहान् वराह pos=n,g=m,c=2,n=p
pos=i
रम्येषु रम्य pos=a,g=m,c=7,n=p
मरु मरु pos=n,comp=y
धन्वन् धन्वन् pos=n,g=m,c=7,n=p