Original

स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा ।तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च ।अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः ॥ ४४ ॥

Segmented

स गत्वा तपसा सिद्धिम् लोकान् विष्टभ्य तेजसा तताप सर्वान् दीप्त-ओजाः ब्राह्मण-त्वम् अवाप च अपिबत् च सुतम् सोमम् इन्द्रेण सह कौशिकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
तपसा तपस् pos=n,g=n,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
विष्टभ्य विष्टम्भ् pos=vi
तेजसा तेजस् pos=n,g=n,c=3,n=s
तताप तप् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
दीप्त दीप् pos=va,comp=y,f=part
ओजाः ओजस् pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i
अपिबत् पा pos=v,p=3,n=s,l=lan
pos=i
सुतम् सु pos=va,g=m,c=2,n=s,f=part
सोमम् सोम pos=n,g=m,c=2,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
सह सह pos=i
कौशिकः कौशिक pos=n,g=m,c=1,n=s