Original

स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् ।भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ॥ ४३ ॥

Segmented

स राज्यम् स्फीतम् उत्सृज्य ताम् च दीप्ताम् नृप-श्रियम् भोगान् च पृष्ठतः कृत्वा तपसि एव मनो दधे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
स्फीतम् स्फीत pos=a,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
नृप नृप pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
भोगान् भोग pos=n,g=m,c=2,n=p
pos=i
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
तपसि तपस् pos=n,g=n,c=7,n=s
एव एव pos=i
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit