Original

विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् ।क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ॥ ४० ॥

Segmented

विश्वामित्रस्य सैन्यम् तु काल्यमानम् त्रि-योजनम् क्रोशमानम् भय-उद्विग्नम् त्रातारम् न अध्यगच्छत

Analysis

Word Lemma Parse
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
तु तु pos=i
काल्यमानम् कालय् pos=va,g=n,c=1,n=s,f=part
त्रि त्रि pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
क्रोशमानम् क्रुश् pos=va,g=n,c=1,n=s,f=part
भय भय pos=n,comp=y
उद्विग्नम् उद्विज् pos=va,g=n,c=1,n=s,f=part
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छत अधिगम् pos=v,p=3,n=s,l=lan