Original

तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः ।विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ॥ ४ ॥

Segmented

तस्य धर्म-आत्मनः पुत्रः समृद्ध-बल-वाहनः विश्वामित्र इति ख्यातो बभूव रिपु-मर्दनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
समृद्ध समृध् pos=va,comp=y,f=part
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
रिपु रिपु pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s