Original

न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा ।विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥ ३९ ॥

Segmented

न च प्राणैः वियुज्यन्त केचित् ते सैनिकाः तदा विश्वामित्रस्य संक्रुद्धैः वासिष्ठैः भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
pos=i
प्राणैः प्राण pos=n,g=m,c=3,n=p
वियुज्यन्त वियुज् pos=v,p=3,n=p,l=lan
केचित् कश्चित् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
तदा तदा pos=i
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
संक्रुद्धैः संक्रुध् pos=va,g=m,c=3,n=p,f=part
वासिष्ठैः वासिष्ठ pos=a,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s