Original

एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः ।अस्त्रवर्षेण महता काल्यमानं बलं ततः ।प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥ ३८ ॥

Segmented

एकैकः च तदा योधः पञ्चभिः सप्तभिः वृतः अस्त्र-वर्षेण महता काल्यमानम् बलम् ततः प्रभग्नम् सर्वतस् त्रस्तम् विश्वामित्रस्य पश्यतः

Analysis

Word Lemma Parse
एकैकः एकैक pos=n,g=m,c=1,n=s
pos=i
तदा तदा pos=i
योधः योध pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
काल्यमानम् कालय् pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
ततः ततस् pos=i
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=1,n=s,f=part
सर्वतस् सर्वतस् pos=i
त्रस्तम् त्रस् pos=va,g=n,c=1,n=s,f=part
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part