Original

पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा ।तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह ॥ ३६ ॥

Segmented

पुण्ड्रान् किरातान् द्रमिडान् सिंहलान् बर्बरान् तथा तथा एव दरदान् म्लेच्छान् फेनतः सा ससर्ज ह

Analysis

Word Lemma Parse
पुण्ड्रान् पुण्ड्र pos=n,g=m,c=2,n=p
किरातान् किरात pos=n,g=m,c=2,n=p
द्रमिडान् द्रमिड pos=n,g=m,c=2,n=p
सिंहलान् सिंहल pos=n,g=m,c=2,n=p
बर्बरान् बर्बर pos=n,g=m,c=2,n=p
तथा तथा pos=i
तथा तथा pos=i
एव एव pos=i
दरदान् दरद pos=n,g=m,c=2,n=p
म्लेच्छान् म्लेच्छ pos=n,g=m,c=2,n=p
फेनतः फेन pos=n,g=m,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
pos=i