Original

असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् ।मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता ॥ ३५ ॥

Segmented

असृजत् पह्लवान् पुच्छात् शक्नः शबराञ् शकान्

Analysis

Word Lemma Parse
असृजत् सृज् pos=v,p=3,n=s,l=lan
पह्लवान् पह्लव pos=n,g=m,c=2,n=p
पुच्छात् पुच्छ pos=n,g=n,c=5,n=s
शक्नः शकृत् pos=n,g=n,c=5,n=s
शबराञ् शबर pos=n,g=m,c=2,n=p
शकान् शक pos=n,g=m,c=2,n=p