Original

आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ ।अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥ ३४ ॥

Segmented

आदित्य इव मध्याह्ने क्रोध-दीप्त-वपुः बभौ अङ्गार-वर्षम् मुञ्चन्ती मुहुः वालधितो महत्

Analysis

Word Lemma Parse
आदित्य आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
मध्याह्ने मध्याह्न pos=n,g=m,c=7,n=s
क्रोध क्रोध pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
वपुः वपुस् pos=n,g=f,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
अङ्गार अङ्गार pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
मुञ्चन्ती मुच् pos=va,g=f,c=1,n=s,f=part
मुहुः मुहुर् pos=i
वालधितो वालधि pos=n,g=m,c=5,n=s
महत् महत् pos=a,g=n,c=2,n=s