Original

कशाग्रदण्डाभिहता काल्यमाना ततस्ततः ।क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे ॥ ३३ ॥

Segmented

कशा-अग्र-दण्ड-अभिहता काल्यमाना ततस् ततस् क्रोध-दीप्त-ईक्षणा क्रोधम् भूय एव समादधे

Analysis

Word Lemma Parse
कशा कशा pos=n,comp=y
अग्र अग्र pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
अभिहता अभिहन् pos=va,g=f,c=1,n=s,f=part
काल्यमाना कालय् pos=va,g=f,c=1,n=s,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
क्रोध क्रोध pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
भूय भूयस् pos=i
एव एव pos=i
समादधे समाधा pos=v,p=3,n=s,l=lit