Original

क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना ।विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥ ३२ ॥

Segmented

क्रोध-रक्त-ईक्षणा सा गौः हम्भा-रव-घन-स्वना विश्वामित्रस्य तत् सैन्यम् व्यद्रावयत सर्वशः

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
रक्त रक्त pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
हम्भा हम्भा pos=n,comp=y
रव रव pos=n,comp=y
घन घन pos=a,comp=y
स्वना स्वन pos=n,g=f,c=1,n=s
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
व्यद्रावयत विद्रावय् pos=v,p=3,n=s,l=lan
सर्वशः सर्वशस् pos=i