Original

गन्धर्व उवाच ।स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी ।ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना ॥ ३१ ॥

Segmented

गन्धर्व उवाच स्थीयताम् इति तत् श्रुत्वा वसिष्ठस्य पयस्विनी ऊर्ध्व-आञ्च्-शिरः-ग्रीवा प्रबभौ घोर-दर्शना

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्थीयताम् स्था pos=v,p=3,n=s,l=lot
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
पयस्विनी पयस्विनी pos=n,g=f,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
आञ्च् आञ्च् pos=va,comp=y,f=part
शिरः शिरस् pos=n,comp=y
ग्रीवा ग्रीवा pos=n,g=f,c=1,n=s
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
घोर घोर pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s