Original

वसिष्ठ उवाच ।न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते ।दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् ॥ ३० ॥

Segmented

वसिष्ठ उवाच न त्वाम् त्यजामि कल्याणि स्थीयताम् यदि शक्यते दृढेन दाम्ना बद्ध्वा एष वत्सः ते ह्रियते बलात्

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
त्यजामि त्यज् pos=v,p=1,n=s,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
स्थीयताम् स्था pos=v,p=3,n=s,l=lot
यदि यदि pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
दृढेन दृढ pos=a,g=m,c=3,n=s
दाम्ना दामन् pos=n,g=m,c=3,n=s
बद्ध्वा बन्ध् pos=vi
एष एतद् pos=n,g=m,c=1,n=s
वत्सः वत्स pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ह्रियते हृ pos=v,p=3,n=s,l=lat
बलात् बल pos=n,g=m,c=5,n=s