Original

गौरुवाच ।किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे ।अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् ॥ २९ ॥

Segmented

गौः उवाच किम् नु त्यक्ता अस्मि भगवन् यद् एवम् माम् प्रभाषसे अत्यक्ता अहम् त्वया ब्रह्मन् न शक्या नयितुम् बलात्

Analysis

Word Lemma Parse
गौः गो pos=n,g=,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
त्यक्ता त्यज् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
यद् यत् pos=i
एवम् एवम् pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat
अत्यक्ता अत्यक्त pos=a,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
शक्या शक्य pos=a,g=f,c=1,n=s
नयितुम् नी pos=vi
बलात् बल pos=n,g=n,c=5,n=s