Original

गन्धर्व उवाच ।एवं तस्यां तदा पर्थ धर्षितायां महामुनिः ।न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः ॥ २७ ॥

Segmented

गन्धर्व उवाच न चुक्षुभे न धैर्यात् च विचचाल धृत-व्रतः

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
चुक्षुभे क्षुभ् pos=v,p=3,n=s,l=lit
pos=i
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
pos=i
विचचाल विचल् pos=v,p=3,n=s,l=lit
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s