Original

गौरुवाच ।पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् ।विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे ॥ २६ ॥

Segmented

गौः उवाच पाषाण-दण्ड-अभिहताम् क्रन्दन्तीम् माम् अनाथ-वत् विश्वामित्र-बलैः घोरैः भगवन् किम् उपेक्षसे

Analysis

Word Lemma Parse
गौः गो pos=n,g=,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाषाण पाषाण pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
अभिहताम् अभिहन् pos=va,g=f,c=2,n=s,f=part
क्रन्दन्तीम् क्रन्द् pos=va,g=f,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
विश्वामित्र विश्वामित्र pos=n,comp=y
बलैः बल pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
भगवन् भगवत् pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
उपेक्षसे उपेक्ष् pos=v,p=2,n=s,l=lat