Original

गन्धर्व उवाच ।सा तु तेषां बलान्नन्दी बलानां भरतर्षभ ।विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥ २५ ॥

Segmented

गन्धर्व उवाच सा तु तेषाम् बलान् नन्दी बलानाम् भरत-ऋषभ विश्वामित्र-भय-उद्विग्ना वसिष्ठम् समुपागमत्

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
बलान् बल pos=n,g=n,c=5,n=s
नन्दी नन्दी pos=n,g=f,c=1,n=s
बलानाम् बल pos=n,g=n,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विश्वामित्र विश्वामित्र pos=n,comp=y
भय भय pos=n,comp=y
उद्विग्ना उद्विज् pos=va,g=f,c=1,n=s,f=part
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
समुपागमत् समुपागम् pos=v,p=3,n=s,l=lun