Original

वसिष्ठ उवाच ।शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः ।बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् ॥ २४ ॥

Segmented

वसिष्ठ उवाच शृणोमि ते रवम् भद्रे विनदन्त्याः पुनः पुनः मे नन्दि क्षमावान् ब्राह्मणो हि अहम्

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणोमि श्रु pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
रवम् रव pos=n,g=m,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
विनदन्त्याः विनद् pos=va,g=f,c=6,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
मे मद् pos=n,g=,c=6,n=s
नन्दि नन्दी pos=n,g=f,c=8,n=s
क्षमावान् क्षमावत् pos=a,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s