Original

आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी ।भृशं च ताड्यमानापि न जगामाश्रमात्ततः ॥ २३ ॥

Segmented

आगम् अभिमुखी पार्थ तस्थौ भगवत्-उन्मुखी भृशम् च ताडय् अपि न जगाम आश्रमात् ततः

Analysis

Word Lemma Parse
आगम् आगम् pos=va,g=f,c=1,n=s,f=krtya
अभिमुखी अभिमुख pos=a,g=f,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
भगवत् भगवत् pos=a,comp=y
उन्मुखी उन्मुख pos=a,g=f,c=1,n=s
भृशम् भृशम् pos=i
pos=i
ताडय् ताडय् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
ततः ततस् pos=i