Original

गन्धर्व उवाच ।एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव ।हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ॥ २१ ॥

Segmented

गन्धर्व उवाच एवम् उक्तवान् तदा पार्थ विश्वामित्रो बलाद् इव हंस-चन्द्र-प्रतीकाशाम् नन्दिनीम् ताम् जहार गाम्

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
बलाद् बल pos=n,g=n,c=5,n=s
इव इव pos=i
हंस हंस pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
प्रतीकाशाम् प्रतीकाश pos=n,g=f,c=2,n=s
नन्दिनीम् नन्दिनी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit
गाम् गो pos=n,g=,c=2,n=s