Original

वसिष्ठ उवाच ।बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः ।यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय ॥ २० ॥

Segmented

वसिष्ठ उवाच बलस्थः च असि राजा च बाहु-वीर्यः च क्षत्रियः यथा इच्छसि तथा क्षिप्रम् कुरु त्वम् मा विचारय

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बलस्थः बलस्थ pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
बाहु बाहु pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
pos=i
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
तथा तथा pos=i
क्षिप्रम् क्षिप्रम् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मा मा pos=i
विचारय विचारय् pos=v,p=2,n=s,l=lot