Original

गन्धर्व उवाच ।इदं वासिष्ठमाख्यानं पुराणं परिचक्षते ।पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥ २ ॥

Segmented

गन्धर्व उवाच इदम् वासिष्ठम् आख्यानम् पुराणम् परिचक्षते पार्थ सर्वेषु लोकेषु यथावत् तन् निबोध मे

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वासिष्ठम् वासिष्ठ pos=a,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
पुराणम् पुराण pos=a,g=n,c=2,n=s
परिचक्षते परिचक्ष् pos=v,p=3,n=p,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
यथावत् यथावत् pos=i
तन् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s