Original

अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् ।स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् ॥ १९ ॥

Segmented

अर्बुदेन गवाम् यः त्वम् न ददासि मे ईप्सिताम् स्वधर्मम् न प्रहास्यामि नयिष्ये ते बलेन गाम्

Analysis

Word Lemma Parse
अर्बुदेन अर्बुद pos=n,g=m,c=3,n=s
गवाम् गो pos=n,g=,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
ददासि दा pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ईप्सिताम् ईप्सय् pos=va,g=f,c=2,n=s,f=part
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
pos=i
प्रहास्यामि प्रहा pos=v,p=1,n=s,l=lrt
नयिष्ये नी pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
बलेन बल pos=n,g=n,c=3,n=s
गाम् गो pos=n,g=,c=2,n=s