Original

वसिष्ठ उवाच ।देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी ।अदेया नन्दिनीयं मे राज्येनापि तवानघ ॥ १७ ॥

Segmented

वसिष्ठ उवाच देवता-अतिथि-पितृ-अर्थम् आज्य-अर्थम् च पयस्विनी अदेया नन्दिनी इयम् मे राज्येन अपि ते अनघ

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
पितृ पितृ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आज्य आज्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
पयस्विनी पयस्विनी pos=n,g=f,c=1,n=s
अदेया अदेय pos=a,g=f,c=1,n=s
नन्दिनी नन्दिनी pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
राज्येन राज्य pos=n,g=n,c=3,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s