Original

अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् ।अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा ॥ १५ ॥

Segmented

अभिनन्दति ताम् नन्दीम् वसिष्ठस्य पयस्विनीम् अब्रवीत् च भृशम् तुष्टो विश्वामित्रो मुनिम् तदा

Analysis

Word Lemma Parse
अभिनन्दति अभिनन्द् pos=v,p=3,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
नन्दीम् नन्दी pos=n,g=f,c=2,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
पयस्विनीम् पयस्विनी pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
भृशम् भृशम् pos=i
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
तदा तदा pos=i