Original

सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् ।पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् ॥ १४ ॥

Segmented

सुवालधिम् शङ्कु-कर्णाम् चारु-शृङ्गाम् मनोरमाम् पुः-आयत-शिरः-ग्रीवाम् विस्मितः सो ऽभिवीक्ष्य ताम्

Analysis

Word Lemma Parse
सुवालधिम् सुवालधि pos=a,g=f,c=2,n=s
शङ्कु शङ्कु pos=n,comp=y
कर्णाम् कर्ण pos=n,g=f,c=2,n=s
चारु चारु pos=a,comp=y
शृङ्गाम् शृङ्ग pos=n,g=f,c=2,n=s
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s
पुः पुष् pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
शिरः शिरस् pos=n,comp=y
ग्रीवाम् ग्रीवा pos=n,g=f,c=2,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽभिवीक्ष्य अभिवीक्ष् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s