Original

षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् ।मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ॥ १३ ॥

Segmented

षः-आयताम् सु पार्श्व-ऊरुम् त्रि-पृथ्वीम् पञ्च-संवृताम् मण्डूक-नेत्राम् सु आकाराम् पीन-ऊधस् अनिन्दिताम्

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
आयताम् आयम् pos=va,g=f,c=2,n=s,f=part
सु सु pos=i
पार्श्व पार्श्व pos=n,comp=y
ऊरुम् ऊरु pos=n,g=f,c=2,n=s
त्रि त्रि pos=n,comp=y
पृथ्वीम् पृथु pos=a,g=f,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part
मण्डूक मण्डूक pos=n,comp=y
नेत्राम् नेत्र pos=n,g=f,c=2,n=s
सु सु pos=i
आकाराम् आकार pos=n,g=f,c=2,n=s
पीन पीन pos=a,comp=y
ऊधस् ऊधस् pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s