Original

तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः ।सामात्यः सबलश्चैव तुतोष स भृशं नृपः ॥ १२ ॥

Segmented

तैः कामैः सर्व-सम्पूर्णैः पूजितः स महीपतिः स अमात्यः स बलः च एव तुतोष स भृशम् नृपः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
कामैः काम pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
सम्पूर्णैः सम्पृ pos=va,g=m,c=3,n=p,f=part
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
बलः बल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तुतोष तुष् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
नृपः नृप pos=n,g=m,c=1,n=s