Original

ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च ।षड्रसं चामृतरसं रसायनमनुत्तमम् ॥ १० ॥

Segmented

ग्राम्य-आरण्याः ओषधीः च दुदुहे पय एव च षः-रसम् च अमृत-रसम् रसायनम् अनुत्तमम्

Analysis

Word Lemma Parse
ग्राम्य ग्राम्य pos=a,comp=y
आरण्याः आरण्य pos=a,g=f,c=2,n=p
ओषधीः ओषधी pos=n,g=f,c=2,n=p
pos=i
दुदुहे दुह् pos=v,p=3,n=s,l=lit
पय पयस् pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
षः षष् pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
pos=i
अमृत अमृत pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
रसायनम् रसायन pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s