Original

अर्जुन उवाच ।किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः ।वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् ॥ १ ॥

Segmented

अर्जुन उवाच किंनिमित्तम् अभूद् वैरम् विश्वामित्र-वसिष्ठयोः वसतोः आश्रमे पुण्ये शंस नः सर्वम् एव तत्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किंनिमित्तम् किंनिमित्त pos=a,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
वैरम् वैर pos=n,g=n,c=1,n=s
विश्वामित्र विश्वामित्र pos=n,comp=y
वसिष्ठयोः वसिष्ठ pos=n,g=m,c=6,n=d
वसतोः वस् pos=va,g=m,c=6,n=d,f=part
आश्रमे आश्रम pos=n,g=m,c=7,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s