Original

यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः ।विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ॥ ६ ॥

Segmented

यः तु न उच्छेदनम् चक्रे कुशिकानाम् उदार-धीः विश्वामित्र-अपराधेन धारयन् मन्युम् उत्तमम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
उच्छेदनम् उच्छेदन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
कुशिकानाम् कुशिक pos=n,g=m,c=6,n=p
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
विश्वामित्र विश्वामित्र pos=n,comp=y
अपराधेन अपराध pos=n,g=m,c=3,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
मन्युम् मन्यु pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s