Original

गन्धर्व उवाच ।तपसा निर्जितौ शश्वदजेयावमरैरपि ।कामक्रोधावुभौ यस्य चरणौ संववाहतुः ॥ ५ ॥

Segmented

गन्धर्व उवाच तपसा निर्जितौ शश्वद् अजेयौ अमरैः अपि काम-क्रोधौ उभौ यस्य चरणौ संववाहतुः

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तपसा तपस् pos=n,g=n,c=3,n=s
निर्जितौ निर्जि pos=va,g=m,c=1,n=d,f=part
शश्वद् शश्वत् pos=i
अजेयौ अजेय pos=a,g=m,c=1,n=d
अमरैः अमर pos=n,g=m,c=3,n=p
अपि अपि pos=i
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
यस्य यद् pos=n,g=m,c=6,n=s
चरणौ चरण pos=n,g=m,c=1,n=d
संववाहतुः संवह् pos=v,p=3,n=d,l=lit