Original

य एष गन्धर्वपते पूर्वेषां नः पुरोहितः ।आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ॥ ४ ॥

Segmented

य एष गन्धर्व-पते पूर्वेषाम् नः पुरोहितः आसीद् एतन् मे आचक्ष्व क एष भगवान् ऋषिः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
एतन् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s