Original

वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् ।एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ॥ ३ ॥

Segmented

वसिष्ठ इति यस्य एतत् ऋषेः नाम त्वया ईरितम् एतद् इच्छामि अहम् श्रोतुम् यथावत् तद् वदस्व मे

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
इति इति pos=i
यस्य यद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
नाम नामन् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
ईरितम् ईरय् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
यथावत् यथावत् pos=i
तद् तद् pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s