Original

उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः ।जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ॥ २ ॥

Segmented

उवाच च महा-इष्वासः गन्धर्वम् कुरु-सत्तमः जात-कौतूहलः ऽतीव वसिष्ठस्य तपः-बलात्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
गन्धर्वम् गन्धर्व pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
कौतूहलः कौतूहल pos=n,g=m,c=1,n=s
ऽतीव अतीव pos=i
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s