Original

महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् ।तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः ॥ १४ ॥

Segmented

महीम् जिगीषता राज्ञा ब्रह्म कार्यम् पुरःसरम् तस्मात् पुरोहितः कश्चिद् गुणवान् अस्तु वो द्विजः

Analysis

Word Lemma Parse
महीम् मही pos=n,g=f,c=2,n=s
जिगीषता जिगीष् pos=va,g=m,c=3,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पुरःसरम् पुरःसर pos=a,g=n,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वो त्वद् pos=n,g=,c=6,n=p
द्विजः द्विज pos=n,g=m,c=1,n=s