Original

तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः ।ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् ॥ १२ ॥

Segmented

तस्माद् धर्म-प्रधान-आत्मा वेद-धर्म-विद् ईप्सितः ब्राह्मणो गुणवान् कश्चित् पुरोधाः प्रविमृश्यताम्

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
धर्म धर्म pos=n,comp=y
प्रधान प्रधान pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पुरोधाः पुरोधस् pos=n,g=m,c=1,n=s
प्रविमृश्यताम् प्रविमृश् pos=v,p=3,n=s,l=lot