Original

स हि तान्याजयामास सर्वान्नृपतिसत्तमान् ।ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ॥ ११ ॥

Segmented

स हि तान् याजयामास सर्वान् नृपति-सत्तमान् ब्रह्मर्षिः पाण्डव-श्रेष्ठ बृहस्पतिः इव अमरान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
याजयामास याजय् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
नृपति नृपति pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p
ब्रह्मर्षिः ब्रह्मर्षि pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
इव इव pos=i
अमरान् अमर pos=n,g=m,c=2,n=p