Original

पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् ।ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन ॥ १० ॥

Segmented

पुरोहित-वरम् प्राप्य वसिष्ठम् ऋषि-सत्तमम् ईजिरे क्रतुभिः च अपि नृपाः ते कुरु-नन्दन

Analysis

Word Lemma Parse
पुरोहित पुरोहित pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
ईजिरे यज् pos=v,p=3,n=p,l=lit
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
नृपाः नृप pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s