Original

वैशंपायन उवाच ।स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ ।अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ ॥ १ ॥

Segmented

वैशंपायन उवाच स गन्धर्व-वचः श्रुत्वा तत् तदा भरत-ऋषभ अर्जुनः परया प्रीत्या पूर्ण-चन्द्रः इव आबभौ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तत् तद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
परया पर pos=n,g=f,c=3,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit