Original

तपसाराध्य वरदं देवं गोपतिमीश्वरम् ।लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ॥ ९ ॥

Segmented

तपसा आराध्य वर-दम् देवम् गोपतिम् ईश्वरम् लेभे संवरणो भार्याम् वसिष्ठस्य एव तेजसा

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
आराध्य आराधय् pos=vi
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
गोपतिम् गोपति pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
संवरणो संवरण pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
एव एव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s