Original

कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते ।आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ॥ ८ ॥

Segmented

कृच्छ्रे द्वादश-रात्रे तु तस्य राज्ञः समापिते आजगाम विशुद्ध-आत्मा वसिष्ठो भगवान् ऋषिः

Analysis

Word Lemma Parse
कृच्छ्रे कृच्छ्र pos=n,g=n,c=7,n=s
द्वादश द्वादशन् pos=n,comp=y
रात्रे रात्र pos=n,g=n,c=7,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
समापिते समापय् pos=va,g=n,c=7,n=s,f=part
आजगाम आगम् pos=v,p=3,n=s,l=lit
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s