Original

स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना ।दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् ।वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ॥ ७ ॥

Segmented

स राजा मन्मथ-आविष्टः तद्गतेन अन्तरात्मना दृष्ट्वा च देव-कन्याम् ताम् तपतीम् चारु-हासिन् वसिष्ठेन सह आयान्तीम् संहृष्टो ऽभ्यधिकम् बभौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मन्मथ मन्मथ pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
तद्गतेन तद्गत pos=a,g=m,c=3,n=s
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s
दृष्ट्वा दृश् pos=vi
pos=i
देव देव pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तपतीम् तपती pos=n,g=f,c=2,n=s
चारु चारु pos=a,comp=y
हासिन् हासिन् pos=a,g=f,c=2,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
सह सह pos=i
आयान्तीम् आया pos=va,g=f,c=2,n=s,f=part
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
ऽभ्यधिकम् अभ्यधिक pos=a,g=n,c=2,n=s
बभौ भा pos=v,p=3,n=s,l=lit