Original

वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह ।यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत् ॥ ६ ॥

Segmented

वसिष्ठो ऽथ विसृष्टः च पुनः एव आजगाम ह यत्र विख्यात-कीर्तिः स कुरूणाम् ऋषभो ऽभवत्

Analysis

Word Lemma Parse
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
विसृष्टः विसृज् pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
एव एव pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
pos=i
यत्र यत्र pos=i
विख्यात विख्या pos=va,comp=y,f=part
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan