Original

ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम् ।ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ।प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ॥ ५ ॥

Segmented

ततः सर्व-अनवद्य-अङ्गीम् तपतीम् तपनः स्वयम् ददौ संवरणस्य अर्थे वसिष्ठाय महात्मने प्रतिजग्राह ताम् कन्याम् महा-ऋषिः तपतीम् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्व सर्व pos=n,comp=y
अनवद्य अनवद्य pos=a,comp=y
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
तपतीम् तपती pos=n,g=f,c=2,n=s
तपनः तपन pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
ददौ दा pos=v,p=3,n=s,l=lit
संवरणस्य संवरण pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
वसिष्ठाय वसिष्ठ pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तपतीम् तपती pos=n,g=f,c=2,n=s
तदा तदा pos=i