Original

वरः संवरणो राज्ञां त्वमृषीणां वरो मुने ।तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ॥ ४ ॥

Segmented

वरः संवरणो राज्ञाम् त्वम् ऋषीणाम् वरो मुने तपती योषिताम् श्रेष्ठा किम् अन्यत्र अपवर्जनात्

Analysis

Word Lemma Parse
वरः वर pos=a,g=m,c=1,n=s
संवरणो संवरण pos=n,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
वरो वर pos=a,g=m,c=1,n=s
मुने मुनि pos=n,g=m,c=8,n=s
तपती तपती pos=n,g=f,c=1,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अन्यत्र अन्यत्र pos=i
अपवर्जनात् अपवर्जन pos=n,g=n,c=5,n=s