Original

गन्धर्व उवाच ।इत्युक्तः सविता तेन ददानीत्येव निश्चितः ।प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ॥ ३ ॥

Segmented

गन्धर्व उवाच इति उक्तवान् सविता तेन ददानि इति एव निश्चितः प्रत्यभाषत तम् विप्रम् प्रतिनन्द्य दिवाकरः

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सविता सवितृ pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
एव एव pos=i
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
प्रतिनन्द्य प्रतिनन्द् pos=vi
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s